B 333-27 Bālabodha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 333/27
Title: Bālabodha
Dimensions: 25.1 x 10.7 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5782
Remarks:
Reel No. B 333-27 Inventory No. 5927
Title Bālabodha
Author Muṃjādityabhaṭṭācārya
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.1 x 10.7 cm
Folios 19
Lines per Folio 8–9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5782
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || śrīgurubhyo namaḥ || ||
vighneśvaraṃ namaskṛtyaṃ (!) deviṃ cai(2)va sarasvatiṃ (!) |
guruṃ ca devatānāṃ ca praśādad (!) urddhṛto (!) mayā || 1 ||
nānāśāstraśamuddhṛtya kriyate bāla(3)bodhakaṃ ||
muṃjādityena vipreṇa śiṣyārthaṃ sārasaṃgrahaṃ || 2 ||
viduṣā brāhmaṇā[[nāṃ] ca, gaṇakānāṃ (4) tathaiva ca ||
eteṣāṃ karalagno smin, bāla[[bo]]dhaṃ ca vistaret || 3 ||
udayācalaparyyaṃtaṃ, astāca(5)lamahim (!) imāṃ ||
viṣyāto (!) bālabodho ya (!), muṃjādityena kārayet || 4 || (fol. 1v1–5)
End
aṃdhaṃ tu jāyate śīghaṃ (!) maṃdaṃ caiva dinatrayaṃ,
madhye (4) tu māsam ekaṃ syāt, sulocana na dṛśyate (!) ||
iti naṣṭadravyavicārayet praśna || || (!)
pūrvvasāgaraparyataṃ (!) (5) paścimodadhisaṃyutaṃ |
helayā kramate nityaṃ, sa māṃ pātu dineśvara || 1 || (fol. 19v3–5)
Colophon
iti śrīmujādityaviraci(6)taṃ (!) jotiśāstraṃ (!) bālabodhakākhyāṃ (!) śārasaṃgraha (!) saṃpūrṇaṃ samāptaṃ || || || || || ||(fol. 19v5–6)
[[ gṛhapraveśajātrāyāṃ vivāhe ca yathākramaḥ ||
bhaumāśinī śanau brāhmyaṃ gurupuṣyaṃ vivarjayet ||]]
Microfilm Details
Reel No. B 333/27
Date of Filming 01-08-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exposure 3
Catalogued by JU/MS
Date 15-03-2006
Bibliography